A 414-27 Tājikanīlakaṇṭhī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/27
Title: Tājikanīlakaṇṭhī
Dimensions: x cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5537
Remarks: size: vari


Reel No. A 414-27

Inventory No.: 74942

Title Tājikanīlakaṃṭhī

Author Nīlakaṃṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.7 x 12.8 cm

Folios 7

Lines per Folio 11

Foliation figures in upper left and lower right margins of verso

Place of Deposit NAK

Accession No. 5/5537

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

praṇamya heraṃbamatho divākaraṃ

guror anaṃtasya tathā padāmbujaṃ ||

śrīnīlakaṃṭho vivinakti sūktibhis

tat tājakaṃ sūrimanaḥprasādakṛt || 1 || 

pūmāṃś carogni muhathas catuṣpā

raktoṣṇapittonir avodrirugraḥ ||

pītodinaṃ prāg viṣamo hayomasaṃgaprajorukṛnṛpaḥ samojaḥ || 2 || (!) (!)

bṛṣaḥ sthiraḥ strīs kṣitiśīta rukṣko

yāmyeṭa subhūvāyū niśā catūṣpāt || (!)

śvetotiśabdo viṣamoḍayaś ca

madhyaprajāsaṃgaśubhopi vaiśyaḥ || 3 || (fol. 1v1–4)

End

svakṣādi saṃsthānagataḥ śubhaiś

ced yunekṣitobhūd (!) bhavitā thāvāste || (!)

tadā śubhaṃ prāg abhavat supūrṇam

agre bhaviṣyat ty atha vartate ca || 24 ||

vyatyasta sasmād viparītabhāveṣviṣṭarakṣatoniṣṭagrahaṃ prapanna ||

abhūchubhaṃ prāg aśubhaṃ tadānīṃ

saṃpātu kāme na ca bhāvi vācyaṃ || 25 ||

atha–(fol. 7r8–11)

Microfilm Details

Reel No. A 414/27b

Date of Filming 28-07-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 14-10-2004

Bibliography